Declension table of ?saṃrugṇa

Deva

MasculineSingularDualPlural
Nominativesaṃrugṇaḥ saṃrugṇau saṃrugṇāḥ
Vocativesaṃrugṇa saṃrugṇau saṃrugṇāḥ
Accusativesaṃrugṇam saṃrugṇau saṃrugṇān
Instrumentalsaṃrugṇena saṃrugṇābhyām saṃrugṇaiḥ saṃrugṇebhiḥ
Dativesaṃrugṇāya saṃrugṇābhyām saṃrugṇebhyaḥ
Ablativesaṃrugṇāt saṃrugṇābhyām saṃrugṇebhyaḥ
Genitivesaṃrugṇasya saṃrugṇayoḥ saṃrugṇānām
Locativesaṃrugṇe saṃrugṇayoḥ saṃrugṇeṣu

Compound saṃrugṇa -

Adverb -saṃrugṇam -saṃrugṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria