Declension table of ?saṃruddhaprajananā

Deva

FeminineSingularDualPlural
Nominativesaṃruddhaprajananā saṃruddhaprajanane saṃruddhaprajananāḥ
Vocativesaṃruddhaprajanane saṃruddhaprajanane saṃruddhaprajananāḥ
Accusativesaṃruddhaprajananām saṃruddhaprajanane saṃruddhaprajananāḥ
Instrumentalsaṃruddhaprajananayā saṃruddhaprajananābhyām saṃruddhaprajananābhiḥ
Dativesaṃruddhaprajananāyai saṃruddhaprajananābhyām saṃruddhaprajananābhyaḥ
Ablativesaṃruddhaprajananāyāḥ saṃruddhaprajananābhyām saṃruddhaprajananābhyaḥ
Genitivesaṃruddhaprajananāyāḥ saṃruddhaprajananayoḥ saṃruddhaprajananānām
Locativesaṃruddhaprajananāyām saṃruddhaprajananayoḥ saṃruddhaprajananāsu

Adverb -saṃruddhaprajananam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria