Declension table of ?saṃruddhaceṣṭa

Deva

NeuterSingularDualPlural
Nominativesaṃruddhaceṣṭam saṃruddhaceṣṭe saṃruddhaceṣṭāni
Vocativesaṃruddhaceṣṭa saṃruddhaceṣṭe saṃruddhaceṣṭāni
Accusativesaṃruddhaceṣṭam saṃruddhaceṣṭe saṃruddhaceṣṭāni
Instrumentalsaṃruddhaceṣṭena saṃruddhaceṣṭābhyām saṃruddhaceṣṭaiḥ
Dativesaṃruddhaceṣṭāya saṃruddhaceṣṭābhyām saṃruddhaceṣṭebhyaḥ
Ablativesaṃruddhaceṣṭāt saṃruddhaceṣṭābhyām saṃruddhaceṣṭebhyaḥ
Genitivesaṃruddhaceṣṭasya saṃruddhaceṣṭayoḥ saṃruddhaceṣṭānām
Locativesaṃruddhaceṣṭe saṃruddhaceṣṭayoḥ saṃruddhaceṣṭeṣu

Compound saṃruddhaceṣṭa -

Adverb -saṃruddhaceṣṭam -saṃruddhaceṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria