Declension table of ?saṃruddhaceṣṭa

Deva

MasculineSingularDualPlural
Nominativesaṃruddhaceṣṭaḥ saṃruddhaceṣṭau saṃruddhaceṣṭāḥ
Vocativesaṃruddhaceṣṭa saṃruddhaceṣṭau saṃruddhaceṣṭāḥ
Accusativesaṃruddhaceṣṭam saṃruddhaceṣṭau saṃruddhaceṣṭān
Instrumentalsaṃruddhaceṣṭena saṃruddhaceṣṭābhyām saṃruddhaceṣṭaiḥ saṃruddhaceṣṭebhiḥ
Dativesaṃruddhaceṣṭāya saṃruddhaceṣṭābhyām saṃruddhaceṣṭebhyaḥ
Ablativesaṃruddhaceṣṭāt saṃruddhaceṣṭābhyām saṃruddhaceṣṭebhyaḥ
Genitivesaṃruddhaceṣṭasya saṃruddhaceṣṭayoḥ saṃruddhaceṣṭānām
Locativesaṃruddhaceṣṭe saṃruddhaceṣṭayoḥ saṃruddhaceṣṭeṣu

Compound saṃruddhaceṣṭa -

Adverb -saṃruddhaceṣṭam -saṃruddhaceṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria