Declension table of ?saṃruddhā

Deva

FeminineSingularDualPlural
Nominativesaṃruddhā saṃruddhe saṃruddhāḥ
Vocativesaṃruddhe saṃruddhe saṃruddhāḥ
Accusativesaṃruddhām saṃruddhe saṃruddhāḥ
Instrumentalsaṃruddhayā saṃruddhābhyām saṃruddhābhiḥ
Dativesaṃruddhāyai saṃruddhābhyām saṃruddhābhyaḥ
Ablativesaṃruddhāyāḥ saṃruddhābhyām saṃruddhābhyaḥ
Genitivesaṃruddhāyāḥ saṃruddhayoḥ saṃruddhānām
Locativesaṃruddhāyām saṃruddhayoḥ saṃruddhāsu

Adverb -saṃruddham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria