Declension table of ?saṃruṣitā

Deva

FeminineSingularDualPlural
Nominativesaṃruṣitā saṃruṣite saṃruṣitāḥ
Vocativesaṃruṣite saṃruṣite saṃruṣitāḥ
Accusativesaṃruṣitām saṃruṣite saṃruṣitāḥ
Instrumentalsaṃruṣitayā saṃruṣitābhyām saṃruṣitābhiḥ
Dativesaṃruṣitāyai saṃruṣitābhyām saṃruṣitābhyaḥ
Ablativesaṃruṣitāyāḥ saṃruṣitābhyām saṃruṣitābhyaḥ
Genitivesaṃruṣitāyāḥ saṃruṣitayoḥ saṃruṣitānām
Locativesaṃruṣitāyām saṃruṣitayoḥ saṃruṣitāsu

Adverb -saṃruṣitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria