Declension table of ?saṃruṣita

Deva

NeuterSingularDualPlural
Nominativesaṃruṣitam saṃruṣite saṃruṣitāni
Vocativesaṃruṣita saṃruṣite saṃruṣitāni
Accusativesaṃruṣitam saṃruṣite saṃruṣitāni
Instrumentalsaṃruṣitena saṃruṣitābhyām saṃruṣitaiḥ
Dativesaṃruṣitāya saṃruṣitābhyām saṃruṣitebhyaḥ
Ablativesaṃruṣitāt saṃruṣitābhyām saṃruṣitebhyaḥ
Genitivesaṃruṣitasya saṃruṣitayoḥ saṃruṣitānām
Locativesaṃruṣite saṃruṣitayoḥ saṃruṣiteṣu

Compound saṃruṣita -

Adverb -saṃruṣitam -saṃruṣitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria