Declension table of ?saṃruṣita

Deva

MasculineSingularDualPlural
Nominativesaṃruṣitaḥ saṃruṣitau saṃruṣitāḥ
Vocativesaṃruṣita saṃruṣitau saṃruṣitāḥ
Accusativesaṃruṣitam saṃruṣitau saṃruṣitān
Instrumentalsaṃruṣitena saṃruṣitābhyām saṃruṣitaiḥ saṃruṣitebhiḥ
Dativesaṃruṣitāya saṃruṣitābhyām saṃruṣitebhyaḥ
Ablativesaṃruṣitāt saṃruṣitābhyām saṃruṣitebhyaḥ
Genitivesaṃruṣitasya saṃruṣitayoḥ saṃruṣitānām
Locativesaṃruṣite saṃruṣitayoḥ saṃruṣiteṣu

Compound saṃruṣita -

Adverb -saṃruṣitam -saṃruṣitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria