Declension table of ?saṃropita

Deva

NeuterSingularDualPlural
Nominativesaṃropitam saṃropite saṃropitāni
Vocativesaṃropita saṃropite saṃropitāni
Accusativesaṃropitam saṃropite saṃropitāni
Instrumentalsaṃropitena saṃropitābhyām saṃropitaiḥ
Dativesaṃropitāya saṃropitābhyām saṃropitebhyaḥ
Ablativesaṃropitāt saṃropitābhyām saṃropitebhyaḥ
Genitivesaṃropitasya saṃropitayoḥ saṃropitānām
Locativesaṃropite saṃropitayoḥ saṃropiteṣu

Compound saṃropita -

Adverb -saṃropitam -saṃropitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria