Declension table of ?saṃropita

Deva

MasculineSingularDualPlural
Nominativesaṃropitaḥ saṃropitau saṃropitāḥ
Vocativesaṃropita saṃropitau saṃropitāḥ
Accusativesaṃropitam saṃropitau saṃropitān
Instrumentalsaṃropitena saṃropitābhyām saṃropitaiḥ saṃropitebhiḥ
Dativesaṃropitāya saṃropitābhyām saṃropitebhyaḥ
Ablativesaṃropitāt saṃropitābhyām saṃropitebhyaḥ
Genitivesaṃropitasya saṃropitayoḥ saṃropitānām
Locativesaṃropite saṃropitayoḥ saṃropiteṣu

Compound saṃropita -

Adverb -saṃropitam -saṃropitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria