Declension table of ?saṃropaṇa

Deva

NeuterSingularDualPlural
Nominativesaṃropaṇam saṃropaṇe saṃropaṇāni
Vocativesaṃropaṇa saṃropaṇe saṃropaṇāni
Accusativesaṃropaṇam saṃropaṇe saṃropaṇāni
Instrumentalsaṃropaṇena saṃropaṇābhyām saṃropaṇaiḥ
Dativesaṃropaṇāya saṃropaṇābhyām saṃropaṇebhyaḥ
Ablativesaṃropaṇāt saṃropaṇābhyām saṃropaṇebhyaḥ
Genitivesaṃropaṇasya saṃropaṇayoḥ saṃropaṇānām
Locativesaṃropaṇe saṃropaṇayoḥ saṃropaṇeṣu

Compound saṃropaṇa -

Adverb -saṃropaṇam -saṃropaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria