Declension table of ?saṃropaṇa

Deva

MasculineSingularDualPlural
Nominativesaṃropaṇaḥ saṃropaṇau saṃropaṇāḥ
Vocativesaṃropaṇa saṃropaṇau saṃropaṇāḥ
Accusativesaṃropaṇam saṃropaṇau saṃropaṇān
Instrumentalsaṃropaṇena saṃropaṇābhyām saṃropaṇaiḥ saṃropaṇebhiḥ
Dativesaṃropaṇāya saṃropaṇābhyām saṃropaṇebhyaḥ
Ablativesaṃropaṇāt saṃropaṇābhyām saṃropaṇebhyaḥ
Genitivesaṃropaṇasya saṃropaṇayoḥ saṃropaṇānām
Locativesaṃropaṇe saṃropaṇayoḥ saṃropaṇeṣu

Compound saṃropaṇa -

Adverb -saṃropaṇam -saṃropaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria