Declension table of ?saṃrohin

Deva

MasculineSingularDualPlural
Nominativesaṃrohī saṃrohiṇau saṃrohiṇaḥ
Vocativesaṃrohin saṃrohiṇau saṃrohiṇaḥ
Accusativesaṃrohiṇam saṃrohiṇau saṃrohiṇaḥ
Instrumentalsaṃrohiṇā saṃrohibhyām saṃrohibhiḥ
Dativesaṃrohiṇe saṃrohibhyām saṃrohibhyaḥ
Ablativesaṃrohiṇaḥ saṃrohibhyām saṃrohibhyaḥ
Genitivesaṃrohiṇaḥ saṃrohiṇoḥ saṃrohiṇām
Locativesaṃrohiṇi saṃrohiṇoḥ saṃrohiṣu

Compound saṃrohi -

Adverb -saṃrohi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria