Declension table of ?saṃrohaṇa

Deva

NeuterSingularDualPlural
Nominativesaṃrohaṇam saṃrohaṇe saṃrohaṇāni
Vocativesaṃrohaṇa saṃrohaṇe saṃrohaṇāni
Accusativesaṃrohaṇam saṃrohaṇe saṃrohaṇāni
Instrumentalsaṃrohaṇena saṃrohaṇābhyām saṃrohaṇaiḥ
Dativesaṃrohaṇāya saṃrohaṇābhyām saṃrohaṇebhyaḥ
Ablativesaṃrohaṇāt saṃrohaṇābhyām saṃrohaṇebhyaḥ
Genitivesaṃrohaṇasya saṃrohaṇayoḥ saṃrohaṇānām
Locativesaṃrohaṇe saṃrohaṇayoḥ saṃrohaṇeṣu

Compound saṃrohaṇa -

Adverb -saṃrohaṇam -saṃrohaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria