Declension table of ?saṃrohaṇa

Deva

MasculineSingularDualPlural
Nominativesaṃrohaṇaḥ saṃrohaṇau saṃrohaṇāḥ
Vocativesaṃrohaṇa saṃrohaṇau saṃrohaṇāḥ
Accusativesaṃrohaṇam saṃrohaṇau saṃrohaṇān
Instrumentalsaṃrohaṇena saṃrohaṇābhyām saṃrohaṇaiḥ saṃrohaṇebhiḥ
Dativesaṃrohaṇāya saṃrohaṇābhyām saṃrohaṇebhyaḥ
Ablativesaṃrohaṇāt saṃrohaṇābhyām saṃrohaṇebhyaḥ
Genitivesaṃrohaṇasya saṃrohaṇayoḥ saṃrohaṇānām
Locativesaṃrohaṇe saṃrohaṇayoḥ saṃrohaṇeṣu

Compound saṃrohaṇa -

Adverb -saṃrohaṇam -saṃrohaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria