Declension table of ?saṃroha

Deva

MasculineSingularDualPlural
Nominativesaṃrohaḥ saṃrohau saṃrohāḥ
Vocativesaṃroha saṃrohau saṃrohāḥ
Accusativesaṃroham saṃrohau saṃrohān
Instrumentalsaṃroheṇa saṃrohābhyām saṃrohaiḥ saṃrohebhiḥ
Dativesaṃrohāya saṃrohābhyām saṃrohebhyaḥ
Ablativesaṃrohāt saṃrohābhyām saṃrohebhyaḥ
Genitivesaṃrohasya saṃrohayoḥ saṃrohāṇām
Locativesaṃrohe saṃrohayoḥ saṃroheṣu

Compound saṃroha -

Adverb -saṃroham -saṃrohāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria