Declension table of ?saṃrodhyā

Deva

FeminineSingularDualPlural
Nominativesaṃrodhyā saṃrodhye saṃrodhyāḥ
Vocativesaṃrodhye saṃrodhye saṃrodhyāḥ
Accusativesaṃrodhyām saṃrodhye saṃrodhyāḥ
Instrumentalsaṃrodhyayā saṃrodhyābhyām saṃrodhyābhiḥ
Dativesaṃrodhyāyai saṃrodhyābhyām saṃrodhyābhyaḥ
Ablativesaṃrodhyāyāḥ saṃrodhyābhyām saṃrodhyābhyaḥ
Genitivesaṃrodhyāyāḥ saṃrodhyayoḥ saṃrodhyānām
Locativesaṃrodhyāyām saṃrodhyayoḥ saṃrodhyāsu

Adverb -saṃrodhyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria