Declension table of ?saṃrodhya

Deva

MasculineSingularDualPlural
Nominativesaṃrodhyaḥ saṃrodhyau saṃrodhyāḥ
Vocativesaṃrodhya saṃrodhyau saṃrodhyāḥ
Accusativesaṃrodhyam saṃrodhyau saṃrodhyān
Instrumentalsaṃrodhyena saṃrodhyābhyām saṃrodhyaiḥ saṃrodhyebhiḥ
Dativesaṃrodhyāya saṃrodhyābhyām saṃrodhyebhyaḥ
Ablativesaṃrodhyāt saṃrodhyābhyām saṃrodhyebhyaḥ
Genitivesaṃrodhyasya saṃrodhyayoḥ saṃrodhyānām
Locativesaṃrodhye saṃrodhyayoḥ saṃrodhyeṣu

Compound saṃrodhya -

Adverb -saṃrodhyam -saṃrodhyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria