Declension table of saṃrodhana

Deva

NeuterSingularDualPlural
Nominativesaṃrodhanam saṃrodhane saṃrodhanāni
Vocativesaṃrodhana saṃrodhane saṃrodhanāni
Accusativesaṃrodhanam saṃrodhane saṃrodhanāni
Instrumentalsaṃrodhanena saṃrodhanābhyām saṃrodhanaiḥ
Dativesaṃrodhanāya saṃrodhanābhyām saṃrodhanebhyaḥ
Ablativesaṃrodhanāt saṃrodhanābhyām saṃrodhanebhyaḥ
Genitivesaṃrodhanasya saṃrodhanayoḥ saṃrodhanānām
Locativesaṃrodhane saṃrodhanayoḥ saṃrodhaneṣu

Compound saṃrodhana -

Adverb -saṃrodhanam -saṃrodhanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria