Declension table of ?saṃrodana

Deva

NeuterSingularDualPlural
Nominativesaṃrodanam saṃrodane saṃrodanāni
Vocativesaṃrodana saṃrodane saṃrodanāni
Accusativesaṃrodanam saṃrodane saṃrodanāni
Instrumentalsaṃrodanena saṃrodanābhyām saṃrodanaiḥ
Dativesaṃrodanāya saṃrodanābhyām saṃrodanebhyaḥ
Ablativesaṃrodanāt saṃrodanābhyām saṃrodanebhyaḥ
Genitivesaṃrodanasya saṃrodanayoḥ saṃrodanānām
Locativesaṃrodane saṃrodanayoḥ saṃrodaneṣu

Compound saṃrodana -

Adverb -saṃrodanam -saṃrodanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria