Declension table of ?saṃroṣitā

Deva

FeminineSingularDualPlural
Nominativesaṃroṣitā saṃroṣite saṃroṣitāḥ
Vocativesaṃroṣite saṃroṣite saṃroṣitāḥ
Accusativesaṃroṣitām saṃroṣite saṃroṣitāḥ
Instrumentalsaṃroṣitayā saṃroṣitābhyām saṃroṣitābhiḥ
Dativesaṃroṣitāyai saṃroṣitābhyām saṃroṣitābhyaḥ
Ablativesaṃroṣitāyāḥ saṃroṣitābhyām saṃroṣitābhyaḥ
Genitivesaṃroṣitāyāḥ saṃroṣitayoḥ saṃroṣitānām
Locativesaṃroṣitāyām saṃroṣitayoḥ saṃroṣitāsu

Adverb -saṃroṣitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria