Declension table of ?saṃroṣita

Deva

NeuterSingularDualPlural
Nominativesaṃroṣitam saṃroṣite saṃroṣitāni
Vocativesaṃroṣita saṃroṣite saṃroṣitāni
Accusativesaṃroṣitam saṃroṣite saṃroṣitāni
Instrumentalsaṃroṣitena saṃroṣitābhyām saṃroṣitaiḥ
Dativesaṃroṣitāya saṃroṣitābhyām saṃroṣitebhyaḥ
Ablativesaṃroṣitāt saṃroṣitābhyām saṃroṣitebhyaḥ
Genitivesaṃroṣitasya saṃroṣitayoḥ saṃroṣitānām
Locativesaṃroṣite saṃroṣitayoḥ saṃroṣiteṣu

Compound saṃroṣita -

Adverb -saṃroṣitam -saṃroṣitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria