Declension table of ?saṃroṣita

Deva

MasculineSingularDualPlural
Nominativesaṃroṣitaḥ saṃroṣitau saṃroṣitāḥ
Vocativesaṃroṣita saṃroṣitau saṃroṣitāḥ
Accusativesaṃroṣitam saṃroṣitau saṃroṣitān
Instrumentalsaṃroṣitena saṃroṣitābhyām saṃroṣitaiḥ saṃroṣitebhiḥ
Dativesaṃroṣitāya saṃroṣitābhyām saṃroṣitebhyaḥ
Ablativesaṃroṣitāt saṃroṣitābhyām saṃroṣitebhyaḥ
Genitivesaṃroṣitasya saṃroṣitayoḥ saṃroṣitānām
Locativesaṃroṣite saṃroṣitayoḥ saṃroṣiteṣu

Compound saṃroṣita -

Adverb -saṃroṣitam -saṃroṣitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria