Declension table of ?saṃrañjitā

Deva

FeminineSingularDualPlural
Nominativesaṃrañjitā saṃrañjite saṃrañjitāḥ
Vocativesaṃrañjite saṃrañjite saṃrañjitāḥ
Accusativesaṃrañjitām saṃrañjite saṃrañjitāḥ
Instrumentalsaṃrañjitayā saṃrañjitābhyām saṃrañjitābhiḥ
Dativesaṃrañjitāyai saṃrañjitābhyām saṃrañjitābhyaḥ
Ablativesaṃrañjitāyāḥ saṃrañjitābhyām saṃrañjitābhyaḥ
Genitivesaṃrañjitāyāḥ saṃrañjitayoḥ saṃrañjitānām
Locativesaṃrañjitāyām saṃrañjitayoḥ saṃrañjitāsu

Adverb -saṃrañjitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria