Declension table of ?saṃrañjita

Deva

NeuterSingularDualPlural
Nominativesaṃrañjitam saṃrañjite saṃrañjitāni
Vocativesaṃrañjita saṃrañjite saṃrañjitāni
Accusativesaṃrañjitam saṃrañjite saṃrañjitāni
Instrumentalsaṃrañjitena saṃrañjitābhyām saṃrañjitaiḥ
Dativesaṃrañjitāya saṃrañjitābhyām saṃrañjitebhyaḥ
Ablativesaṃrañjitāt saṃrañjitābhyām saṃrañjitebhyaḥ
Genitivesaṃrañjitasya saṃrañjitayoḥ saṃrañjitānām
Locativesaṃrañjite saṃrañjitayoḥ saṃrañjiteṣu

Compound saṃrañjita -

Adverb -saṃrañjitam -saṃrañjitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria