Declension table of ?saṃrañjanīya

Deva

MasculineSingularDualPlural
Nominativesaṃrañjanīyaḥ saṃrañjanīyau saṃrañjanīyāḥ
Vocativesaṃrañjanīya saṃrañjanīyau saṃrañjanīyāḥ
Accusativesaṃrañjanīyam saṃrañjanīyau saṃrañjanīyān
Instrumentalsaṃrañjanīyena saṃrañjanīyābhyām saṃrañjanīyaiḥ saṃrañjanīyebhiḥ
Dativesaṃrañjanīyāya saṃrañjanīyābhyām saṃrañjanīyebhyaḥ
Ablativesaṃrañjanīyāt saṃrañjanīyābhyām saṃrañjanīyebhyaḥ
Genitivesaṃrañjanīyasya saṃrañjanīyayoḥ saṃrañjanīyānām
Locativesaṃrañjanīye saṃrañjanīyayoḥ saṃrañjanīyeṣu

Compound saṃrañjanīya -

Adverb -saṃrañjanīyam -saṃrañjanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria