Declension table of ?saṃrañjana

Deva

MasculineSingularDualPlural
Nominativesaṃrañjanaḥ saṃrañjanau saṃrañjanāḥ
Vocativesaṃrañjana saṃrañjanau saṃrañjanāḥ
Accusativesaṃrañjanam saṃrañjanau saṃrañjanān
Instrumentalsaṃrañjanena saṃrañjanābhyām saṃrañjanaiḥ saṃrañjanebhiḥ
Dativesaṃrañjanāya saṃrañjanābhyām saṃrañjanebhyaḥ
Ablativesaṃrañjanāt saṃrañjanābhyām saṃrañjanebhyaḥ
Genitivesaṃrañjanasya saṃrañjanayoḥ saṃrañjanānām
Locativesaṃrañjane saṃrañjanayoḥ saṃrañjaneṣu

Compound saṃrañjana -

Adverb -saṃrañjanam -saṃrañjanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria