Declension table of ?saṃrambhitva

Deva

NeuterSingularDualPlural
Nominativesaṃrambhitvam saṃrambhitve saṃrambhitvāni
Vocativesaṃrambhitva saṃrambhitve saṃrambhitvāni
Accusativesaṃrambhitvam saṃrambhitve saṃrambhitvāni
Instrumentalsaṃrambhitvena saṃrambhitvābhyām saṃrambhitvaiḥ
Dativesaṃrambhitvāya saṃrambhitvābhyām saṃrambhitvebhyaḥ
Ablativesaṃrambhitvāt saṃrambhitvābhyām saṃrambhitvebhyaḥ
Genitivesaṃrambhitvasya saṃrambhitvayoḥ saṃrambhitvānām
Locativesaṃrambhitve saṃrambhitvayoḥ saṃrambhitveṣu

Compound saṃrambhitva -

Adverb -saṃrambhitvam -saṃrambhitvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria