Declension table of ?saṃrambhitā

Deva

FeminineSingularDualPlural
Nominativesaṃrambhitā saṃrambhite saṃrambhitāḥ
Vocativesaṃrambhite saṃrambhite saṃrambhitāḥ
Accusativesaṃrambhitām saṃrambhite saṃrambhitāḥ
Instrumentalsaṃrambhitayā saṃrambhitābhyām saṃrambhitābhiḥ
Dativesaṃrambhitāyai saṃrambhitābhyām saṃrambhitābhyaḥ
Ablativesaṃrambhitāyāḥ saṃrambhitābhyām saṃrambhitābhyaḥ
Genitivesaṃrambhitāyāḥ saṃrambhitayoḥ saṃrambhitānām
Locativesaṃrambhitāyām saṃrambhitayoḥ saṃrambhitāsu

Adverb -saṃrambhitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria