Declension table of ?saṃrambhin

Deva

NeuterSingularDualPlural
Nominativesaṃrambhi saṃrambhiṇī saṃrambhīṇi
Vocativesaṃrambhin saṃrambhi saṃrambhiṇī saṃrambhīṇi
Accusativesaṃrambhi saṃrambhiṇī saṃrambhīṇi
Instrumentalsaṃrambhiṇā saṃrambhibhyām saṃrambhibhiḥ
Dativesaṃrambhiṇe saṃrambhibhyām saṃrambhibhyaḥ
Ablativesaṃrambhiṇaḥ saṃrambhibhyām saṃrambhibhyaḥ
Genitivesaṃrambhiṇaḥ saṃrambhiṇoḥ saṃrambhiṇām
Locativesaṃrambhiṇi saṃrambhiṇoḥ saṃrambhiṣu

Compound saṃrambhi -

Adverb -saṃrambhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria