Declension table of ?saṃrambhavat

Deva

NeuterSingularDualPlural
Nominativesaṃrambhavat saṃrambhavantī saṃrambhavatī saṃrambhavanti
Vocativesaṃrambhavat saṃrambhavantī saṃrambhavatī saṃrambhavanti
Accusativesaṃrambhavat saṃrambhavantī saṃrambhavatī saṃrambhavanti
Instrumentalsaṃrambhavatā saṃrambhavadbhyām saṃrambhavadbhiḥ
Dativesaṃrambhavate saṃrambhavadbhyām saṃrambhavadbhyaḥ
Ablativesaṃrambhavataḥ saṃrambhavadbhyām saṃrambhavadbhyaḥ
Genitivesaṃrambhavataḥ saṃrambhavatoḥ saṃrambhavatām
Locativesaṃrambhavati saṃrambhavatoḥ saṃrambhavatsu

Adverb -saṃrambhavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria