Declension table of ?saṃrambhavat

Deva

MasculineSingularDualPlural
Nominativesaṃrambhavān saṃrambhavantau saṃrambhavantaḥ
Vocativesaṃrambhavan saṃrambhavantau saṃrambhavantaḥ
Accusativesaṃrambhavantam saṃrambhavantau saṃrambhavataḥ
Instrumentalsaṃrambhavatā saṃrambhavadbhyām saṃrambhavadbhiḥ
Dativesaṃrambhavate saṃrambhavadbhyām saṃrambhavadbhyaḥ
Ablativesaṃrambhavataḥ saṃrambhavadbhyām saṃrambhavadbhyaḥ
Genitivesaṃrambhavataḥ saṃrambhavatoḥ saṃrambhavatām
Locativesaṃrambhavati saṃrambhavatoḥ saṃrambhavatsu

Compound saṃrambhavat -

Adverb -saṃrambhavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria