Declension table of ?saṃrambharūkṣā

Deva

FeminineSingularDualPlural
Nominativesaṃrambharūkṣā saṃrambharūkṣe saṃrambharūkṣāḥ
Vocativesaṃrambharūkṣe saṃrambharūkṣe saṃrambharūkṣāḥ
Accusativesaṃrambharūkṣām saṃrambharūkṣe saṃrambharūkṣāḥ
Instrumentalsaṃrambharūkṣayā saṃrambharūkṣābhyām saṃrambharūkṣābhiḥ
Dativesaṃrambharūkṣāyai saṃrambharūkṣābhyām saṃrambharūkṣābhyaḥ
Ablativesaṃrambharūkṣāyāḥ saṃrambharūkṣābhyām saṃrambharūkṣābhyaḥ
Genitivesaṃrambharūkṣāyāḥ saṃrambharūkṣayoḥ saṃrambharūkṣāṇām
Locativesaṃrambharūkṣāyām saṃrambharūkṣayoḥ saṃrambharūkṣāsu

Adverb -saṃrambharūkṣam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria