Declension table of ?saṃrambharūkṣa

Deva

NeuterSingularDualPlural
Nominativesaṃrambharūkṣam saṃrambharūkṣe saṃrambharūkṣāṇi
Vocativesaṃrambharūkṣa saṃrambharūkṣe saṃrambharūkṣāṇi
Accusativesaṃrambharūkṣam saṃrambharūkṣe saṃrambharūkṣāṇi
Instrumentalsaṃrambharūkṣeṇa saṃrambharūkṣābhyām saṃrambharūkṣaiḥ
Dativesaṃrambharūkṣāya saṃrambharūkṣābhyām saṃrambharūkṣebhyaḥ
Ablativesaṃrambharūkṣāt saṃrambharūkṣābhyām saṃrambharūkṣebhyaḥ
Genitivesaṃrambharūkṣasya saṃrambharūkṣayoḥ saṃrambharūkṣāṇām
Locativesaṃrambharūkṣe saṃrambharūkṣayoḥ saṃrambharūkṣeṣu

Compound saṃrambharūkṣa -

Adverb -saṃrambharūkṣam -saṃrambharūkṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria