Declension table of ?saṃrambharasa

Deva

MasculineSingularDualPlural
Nominativesaṃrambharasaḥ saṃrambharasau saṃrambharasāḥ
Vocativesaṃrambharasa saṃrambharasau saṃrambharasāḥ
Accusativesaṃrambharasam saṃrambharasau saṃrambharasān
Instrumentalsaṃrambharasena saṃrambharasābhyām saṃrambharasaiḥ saṃrambharasebhiḥ
Dativesaṃrambharasāya saṃrambharasābhyām saṃrambharasebhyaḥ
Ablativesaṃrambharasāt saṃrambharasābhyām saṃrambharasebhyaḥ
Genitivesaṃrambharasasya saṃrambharasayoḥ saṃrambharasānām
Locativesaṃrambharase saṃrambharasayoḥ saṃrambharaseṣu

Compound saṃrambharasa -

Adverb -saṃrambharasam -saṃrambharasāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria