Declension table of ?saṃrambhaparuṣā

Deva

FeminineSingularDualPlural
Nominativesaṃrambhaparuṣā saṃrambhaparuṣe saṃrambhaparuṣāḥ
Vocativesaṃrambhaparuṣe saṃrambhaparuṣe saṃrambhaparuṣāḥ
Accusativesaṃrambhaparuṣām saṃrambhaparuṣe saṃrambhaparuṣāḥ
Instrumentalsaṃrambhaparuṣayā saṃrambhaparuṣābhyām saṃrambhaparuṣābhiḥ
Dativesaṃrambhaparuṣāyai saṃrambhaparuṣābhyām saṃrambhaparuṣābhyaḥ
Ablativesaṃrambhaparuṣāyāḥ saṃrambhaparuṣābhyām saṃrambhaparuṣābhyaḥ
Genitivesaṃrambhaparuṣāyāḥ saṃrambhaparuṣayoḥ saṃrambhaparuṣāṇām
Locativesaṃrambhaparuṣāyām saṃrambhaparuṣayoḥ saṃrambhaparuṣāsu

Adverb -saṃrambhaparuṣam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria