Declension table of ?saṃrambhaparuṣa

Deva

MasculineSingularDualPlural
Nominativesaṃrambhaparuṣaḥ saṃrambhaparuṣau saṃrambhaparuṣāḥ
Vocativesaṃrambhaparuṣa saṃrambhaparuṣau saṃrambhaparuṣāḥ
Accusativesaṃrambhaparuṣam saṃrambhaparuṣau saṃrambhaparuṣān
Instrumentalsaṃrambhaparuṣeṇa saṃrambhaparuṣābhyām saṃrambhaparuṣaiḥ saṃrambhaparuṣebhiḥ
Dativesaṃrambhaparuṣāya saṃrambhaparuṣābhyām saṃrambhaparuṣebhyaḥ
Ablativesaṃrambhaparuṣāt saṃrambhaparuṣābhyām saṃrambhaparuṣebhyaḥ
Genitivesaṃrambhaparuṣasya saṃrambhaparuṣayoḥ saṃrambhaparuṣāṇām
Locativesaṃrambhaparuṣe saṃrambhaparuṣayoḥ saṃrambhaparuṣeṣu

Compound saṃrambhaparuṣa -

Adverb -saṃrambhaparuṣam -saṃrambhaparuṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria