Declension table of ?saṃrambhadṛśā

Deva

FeminineSingularDualPlural
Nominativesaṃrambhadṛśā saṃrambhadṛśe saṃrambhadṛśāḥ
Vocativesaṃrambhadṛśe saṃrambhadṛśe saṃrambhadṛśāḥ
Accusativesaṃrambhadṛśām saṃrambhadṛśe saṃrambhadṛśāḥ
Instrumentalsaṃrambhadṛśayā saṃrambhadṛśābhyām saṃrambhadṛśābhiḥ
Dativesaṃrambhadṛśāyai saṃrambhadṛśābhyām saṃrambhadṛśābhyaḥ
Ablativesaṃrambhadṛśāyāḥ saṃrambhadṛśābhyām saṃrambhadṛśābhyaḥ
Genitivesaṃrambhadṛśāyāḥ saṃrambhadṛśayoḥ saṃrambhadṛśānām
Locativesaṃrambhadṛśāyām saṃrambhadṛśayoḥ saṃrambhadṛśāsu

Adverb -saṃrambhadṛśam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria