Declension table of ?saṃrambhadṛś

Deva

MasculineSingularDualPlural
Nominativesaṃrambhadṛk saṃrambhadṛśau saṃrambhadṛśaḥ
Vocativesaṃrambhadṛk saṃrambhadṛśau saṃrambhadṛśaḥ
Accusativesaṃrambhadṛśam saṃrambhadṛśau saṃrambhadṛśaḥ
Instrumentalsaṃrambhadṛśā saṃrambhadṛgbhyām saṃrambhadṛgbhiḥ
Dativesaṃrambhadṛśe saṃrambhadṛgbhyām saṃrambhadṛgbhyaḥ
Ablativesaṃrambhadṛśaḥ saṃrambhadṛgbhyām saṃrambhadṛgbhyaḥ
Genitivesaṃrambhadṛśaḥ saṃrambhadṛśoḥ saṃrambhadṛśām
Locativesaṃrambhadṛśi saṃrambhadṛśoḥ saṃrambhadṛkṣu

Compound saṃrambhadṛk -

Adverb -saṃrambhadṛk

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria