Declension table of ?saṃrambhaṇā

Deva

FeminineSingularDualPlural
Nominativesaṃrambhaṇā saṃrambhaṇe saṃrambhaṇāḥ
Vocativesaṃrambhaṇe saṃrambhaṇe saṃrambhaṇāḥ
Accusativesaṃrambhaṇām saṃrambhaṇe saṃrambhaṇāḥ
Instrumentalsaṃrambhaṇayā saṃrambhaṇābhyām saṃrambhaṇābhiḥ
Dativesaṃrambhaṇāyai saṃrambhaṇābhyām saṃrambhaṇābhyaḥ
Ablativesaṃrambhaṇāyāḥ saṃrambhaṇābhyām saṃrambhaṇābhyaḥ
Genitivesaṃrambhaṇāyāḥ saṃrambhaṇayoḥ saṃrambhaṇānām
Locativesaṃrambhaṇāyām saṃrambhaṇayoḥ saṃrambhaṇāsu

Adverb -saṃrambhaṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria