Declension table of ?saṃrambhaṇa

Deva

NeuterSingularDualPlural
Nominativesaṃrambhaṇam saṃrambhaṇe saṃrambhaṇāni
Vocativesaṃrambhaṇa saṃrambhaṇe saṃrambhaṇāni
Accusativesaṃrambhaṇam saṃrambhaṇe saṃrambhaṇāni
Instrumentalsaṃrambhaṇena saṃrambhaṇābhyām saṃrambhaṇaiḥ
Dativesaṃrambhaṇāya saṃrambhaṇābhyām saṃrambhaṇebhyaḥ
Ablativesaṃrambhaṇāt saṃrambhaṇābhyām saṃrambhaṇebhyaḥ
Genitivesaṃrambhaṇasya saṃrambhaṇayoḥ saṃrambhaṇānām
Locativesaṃrambhaṇe saṃrambhaṇayoḥ saṃrambhaṇeṣu

Compound saṃrambhaṇa -

Adverb -saṃrambhaṇam -saṃrambhaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria