Declension table of ?saṃrambhaṇa

Deva

MasculineSingularDualPlural
Nominativesaṃrambhaṇaḥ saṃrambhaṇau saṃrambhaṇāḥ
Vocativesaṃrambhaṇa saṃrambhaṇau saṃrambhaṇāḥ
Accusativesaṃrambhaṇam saṃrambhaṇau saṃrambhaṇān
Instrumentalsaṃrambhaṇena saṃrambhaṇābhyām saṃrambhaṇaiḥ saṃrambhaṇebhiḥ
Dativesaṃrambhaṇāya saṃrambhaṇābhyām saṃrambhaṇebhyaḥ
Ablativesaṃrambhaṇāt saṃrambhaṇābhyām saṃrambhaṇebhyaḥ
Genitivesaṃrambhaṇasya saṃrambhaṇayoḥ saṃrambhaṇānām
Locativesaṃrambhaṇe saṃrambhaṇayoḥ saṃrambhaṇeṣu

Compound saṃrambhaṇa -

Adverb -saṃrambhaṇam -saṃrambhaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria