Declension table of saṃrambha

Deva

MasculineSingularDualPlural
Nominativesaṃrambhaḥ saṃrambhau saṃrambhāḥ
Vocativesaṃrambha saṃrambhau saṃrambhāḥ
Accusativesaṃrambham saṃrambhau saṃrambhān
Instrumentalsaṃrambheṇa saṃrambhābhyām saṃrambhaiḥ saṃrambhebhiḥ
Dativesaṃrambhāya saṃrambhābhyām saṃrambhebhyaḥ
Ablativesaṃrambhāt saṃrambhābhyām saṃrambhebhyaḥ
Genitivesaṃrambhasya saṃrambhayoḥ saṃrambhāṇām
Locativesaṃrambhe saṃrambhayoḥ saṃrambheṣu

Compound saṃrambha -

Adverb -saṃrambham -saṃrambhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria