Declension table of ?saṃraktanayanā

Deva

FeminineSingularDualPlural
Nominativesaṃraktanayanā saṃraktanayane saṃraktanayanāḥ
Vocativesaṃraktanayane saṃraktanayane saṃraktanayanāḥ
Accusativesaṃraktanayanām saṃraktanayane saṃraktanayanāḥ
Instrumentalsaṃraktanayanayā saṃraktanayanābhyām saṃraktanayanābhiḥ
Dativesaṃraktanayanāyai saṃraktanayanābhyām saṃraktanayanābhyaḥ
Ablativesaṃraktanayanāyāḥ saṃraktanayanābhyām saṃraktanayanābhyaḥ
Genitivesaṃraktanayanāyāḥ saṃraktanayanayoḥ saṃraktanayanānām
Locativesaṃraktanayanāyām saṃraktanayanayoḥ saṃraktanayanāsu

Adverb -saṃraktanayanam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria