Declension table of saṃraktanayana

Deva

MasculineSingularDualPlural
Nominativesaṃraktanayanaḥ saṃraktanayanau saṃraktanayanāḥ
Vocativesaṃraktanayana saṃraktanayanau saṃraktanayanāḥ
Accusativesaṃraktanayanam saṃraktanayanau saṃraktanayanān
Instrumentalsaṃraktanayanena saṃraktanayanābhyām saṃraktanayanaiḥ saṃraktanayanebhiḥ
Dativesaṃraktanayanāya saṃraktanayanābhyām saṃraktanayanebhyaḥ
Ablativesaṃraktanayanāt saṃraktanayanābhyām saṃraktanayanebhyaḥ
Genitivesaṃraktanayanasya saṃraktanayanayoḥ saṃraktanayanānām
Locativesaṃraktanayane saṃraktanayanayoḥ saṃraktanayaneṣu

Compound saṃraktanayana -

Adverb -saṃraktanayanam -saṃraktanayanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria