Declension table of saṃraktalocana

Deva

MasculineSingularDualPlural
Nominativesaṃraktalocanaḥ saṃraktalocanau saṃraktalocanāḥ
Vocativesaṃraktalocana saṃraktalocanau saṃraktalocanāḥ
Accusativesaṃraktalocanam saṃraktalocanau saṃraktalocanān
Instrumentalsaṃraktalocanena saṃraktalocanābhyām saṃraktalocanaiḥ saṃraktalocanebhiḥ
Dativesaṃraktalocanāya saṃraktalocanābhyām saṃraktalocanebhyaḥ
Ablativesaṃraktalocanāt saṃraktalocanābhyām saṃraktalocanebhyaḥ
Genitivesaṃraktalocanasya saṃraktalocanayoḥ saṃraktalocanānām
Locativesaṃraktalocane saṃraktalocanayoḥ saṃraktalocaneṣu

Compound saṃraktalocana -

Adverb -saṃraktalocanam -saṃraktalocanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria