Declension table of saṃrakta

Deva

NeuterSingularDualPlural
Nominativesaṃraktam saṃrakte saṃraktāni
Vocativesaṃrakta saṃrakte saṃraktāni
Accusativesaṃraktam saṃrakte saṃraktāni
Instrumentalsaṃraktena saṃraktābhyām saṃraktaiḥ
Dativesaṃraktāya saṃraktābhyām saṃraktebhyaḥ
Ablativesaṃraktāt saṃraktābhyām saṃraktebhyaḥ
Genitivesaṃraktasya saṃraktayoḥ saṃraktānām
Locativesaṃrakte saṃraktayoḥ saṃrakteṣu

Compound saṃrakta -

Adverb -saṃraktam -saṃraktāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria