Declension table of saṃrakta

Deva

MasculineSingularDualPlural
Nominativesaṃraktaḥ saṃraktau saṃraktāḥ
Vocativesaṃrakta saṃraktau saṃraktāḥ
Accusativesaṃraktam saṃraktau saṃraktān
Instrumentalsaṃraktena saṃraktābhyām saṃraktaiḥ saṃraktebhiḥ
Dativesaṃraktāya saṃraktābhyām saṃraktebhyaḥ
Ablativesaṃraktāt saṃraktābhyām saṃraktebhyaḥ
Genitivesaṃraktasya saṃraktayoḥ saṃraktānām
Locativesaṃrakte saṃraktayoḥ saṃrakteṣu

Compound saṃrakta -

Adverb -saṃraktam -saṃraktāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria