Declension table of ?saṃrakṣyā

Deva

FeminineSingularDualPlural
Nominativesaṃrakṣyā saṃrakṣye saṃrakṣyāḥ
Vocativesaṃrakṣye saṃrakṣye saṃrakṣyāḥ
Accusativesaṃrakṣyām saṃrakṣye saṃrakṣyāḥ
Instrumentalsaṃrakṣyayā saṃrakṣyābhyām saṃrakṣyābhiḥ
Dativesaṃrakṣyāyai saṃrakṣyābhyām saṃrakṣyābhyaḥ
Ablativesaṃrakṣyāyāḥ saṃrakṣyābhyām saṃrakṣyābhyaḥ
Genitivesaṃrakṣyāyāḥ saṃrakṣyayoḥ saṃrakṣyāṇām
Locativesaṃrakṣyāyām saṃrakṣyayoḥ saṃrakṣyāsu

Adverb -saṃrakṣyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria