Declension table of ?saṃrakṣya

Deva

MasculineSingularDualPlural
Nominativesaṃrakṣyaḥ saṃrakṣyau saṃrakṣyāḥ
Vocativesaṃrakṣya saṃrakṣyau saṃrakṣyāḥ
Accusativesaṃrakṣyam saṃrakṣyau saṃrakṣyān
Instrumentalsaṃrakṣyeṇa saṃrakṣyābhyām saṃrakṣyaiḥ saṃrakṣyebhiḥ
Dativesaṃrakṣyāya saṃrakṣyābhyām saṃrakṣyebhyaḥ
Ablativesaṃrakṣyāt saṃrakṣyābhyām saṃrakṣyebhyaḥ
Genitivesaṃrakṣyasya saṃrakṣyayoḥ saṃrakṣyāṇām
Locativesaṃrakṣye saṃrakṣyayoḥ saṃrakṣyeṣu

Compound saṃrakṣya -

Adverb -saṃrakṣyam -saṃrakṣyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria